श्लङ्क् + णिच् धातुरूपाणि - श्लकिँ गतौ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अश्लङ्कि
अश्लङ्किषाताम् / अश्लङ्कयिषाताम्
अश्लङ्किषत / अश्लङ्कयिषत
मध्यम
अश्लङ्किष्ठाः / अश्लङ्कयिष्ठाः
अश्लङ्किषाथाम् / अश्लङ्कयिषाथाम्
अश्लङ्किढ्वम् / अश्लङ्कयिढ्वम् / अश्लङ्कयिध्वम्
उत्तम
अश्लङ्किषि / अश्लङ्कयिषि
अश्लङ्किष्वहि / अश्लङ्कयिष्वहि
अश्लङ्किष्महि / अश्लङ्कयिष्महि