श्लङ्क् + णिच् धातुरूपाणि - श्लकिँ गतौ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अश्लङ्कयिष्यत् / अश्लङ्कयिष्यद्
अश्लङ्कयिष्यताम्
अश्लङ्कयिष्यन्
मध्यम
अश्लङ्कयिष्यः
अश्लङ्कयिष्यतम्
अश्लङ्कयिष्यत
उत्तम
अश्लङ्कयिष्यम्
अश्लङ्कयिष्याव
अश्लङ्कयिष्याम