श्लङ्क् + णिच् धातुरूपाणि - श्लकिँ गतौ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
श्लङ्कयाञ्चकार / श्लङ्कयांचकार / श्लङ्कयाम्बभूव / श्लङ्कयांबभूव / श्लङ्कयामास
श्लङ्कयाञ्चक्रतुः / श्लङ्कयांचक्रतुः / श्लङ्कयाम्बभूवतुः / श्लङ्कयांबभूवतुः / श्लङ्कयामासतुः
श्लङ्कयाञ्चक्रुः / श्लङ्कयांचक्रुः / श्लङ्कयाम्बभूवुः / श्लङ्कयांबभूवुः / श्लङ्कयामासुः
मध्यम
श्लङ्कयाञ्चकर्थ / श्लङ्कयांचकर्थ / श्लङ्कयाम्बभूविथ / श्लङ्कयांबभूविथ / श्लङ्कयामासिथ
श्लङ्कयाञ्चक्रथुः / श्लङ्कयांचक्रथुः / श्लङ्कयाम्बभूवथुः / श्लङ्कयांबभूवथुः / श्लङ्कयामासथुः
श्लङ्कयाञ्चक्र / श्लङ्कयांचक्र / श्लङ्कयाम्बभूव / श्लङ्कयांबभूव / श्लङ्कयामास
उत्तम
श्लङ्कयाञ्चकर / श्लङ्कयांचकर / श्लङ्कयाञ्चकार / श्लङ्कयांचकार / श्लङ्कयाम्बभूव / श्लङ्कयांबभूव / श्लङ्कयामास
श्लङ्कयाञ्चकृव / श्लङ्कयांचकृव / श्लङ्कयाम्बभूविव / श्लङ्कयांबभूविव / श्लङ्कयामासिव
श्लङ्कयाञ्चकृम / श्लङ्कयांचकृम / श्लङ्कयाम्बभूविम / श्लङ्कयांबभूविम / श्लङ्कयामासिम