श्लङ्क् + णिच् धातुरूपाणि - श्लकिँ गतौ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
श्लङ्कयिता
श्लङ्कयितारौ
श्लङ्कयितारः
मध्यम
श्लङ्कयितासि
श्लङ्कयितास्थः
श्लङ्कयितास्थ
उत्तम
श्लङ्कयितास्मि
श्लङ्कयितास्वः
श्लङ्कयितास्मः