श्लङ्क् + णिच् धातुरूपाणि - श्लकिँ गतौ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
श्लङ्कयते
श्लङ्कयेते
श्लङ्कयन्ते
मध्यम
श्लङ्कयसे
श्लङ्कयेथे
श्लङ्कयध्वे
उत्तम
श्लङ्कये
श्लङ्कयावहे
श्लङ्कयामहे