श्लङ्क् + णिच् धातुरूपाणि - श्लकिँ गतौ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
श्लङ्कयेत
श्लङ्कयेयाताम्
श्लङ्कयेरन्
मध्यम
श्लङ्कयेथाः
श्लङ्कयेयाथाम्
श्लङ्कयेध्वम्
उत्तम
श्लङ्कयेय
श्लङ्कयेवहि
श्लङ्कयेमहि