श्लङ्क् + णिच् धातुरूपाणि - श्लकिँ गतौ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
श्लङ्कयति
श्लङ्कयतः
श्लङ्कयन्ति
मध्यम
श्लङ्कयसि
श्लङ्कयथः
श्लङ्कयथ
उत्तम
श्लङ्कयामि
श्लङ्कयावः
श्लङ्कयामः