श्लङ्क् + णिच् धातुरूपाणि - श्लकिँ गतौ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
श्लङ्कयेत् / श्लङ्कयेद्
श्लङ्कयेताम्
श्लङ्कयेयुः
मध्यम
श्लङ्कयेः
श्लङ्कयेतम्
श्लङ्कयेत
उत्तम
श्लङ्कयेयम्
श्लङ्कयेव
श्लङ्कयेम