श्लङ्क् + णिच् धातुरूपाणि - श्लकिँ गतौ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
श्लङ्किता / श्लङ्कयिता
श्लङ्कितारौ / श्लङ्कयितारौ
श्लङ्कितारः / श्लङ्कयितारः
मध्यम
श्लङ्कितासे / श्लङ्कयितासे
श्लङ्कितासाथे / श्लङ्कयितासाथे
श्लङ्किताध्वे / श्लङ्कयिताध्वे
उत्तम
श्लङ्किताहे / श्लङ्कयिताहे
श्लङ्कितास्वहे / श्लङ्कयितास्वहे
श्लङ्कितास्महे / श्लङ्कयितास्महे