श्लङ्क् + णिच् धातुरूपाणि - श्लकिँ गतौ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अश्लङ्कयिष्यत
अश्लङ्कयिष्येताम्
अश्लङ्कयिष्यन्त
मध्यम
अश्लङ्कयिष्यथाः
अश्लङ्कयिष्येथाम्
अश्लङ्कयिष्यध्वम्
उत्तम
अश्लङ्कयिष्ये
अश्लङ्कयिष्यावहि
अश्लङ्कयिष्यामहि