श्लङ्क् + णिच् धातुरूपाणि - श्लकिँ गतौ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
श्लङ्कयताम्
श्लङ्कयेताम्
श्लङ्कयन्ताम्
मध्यम
श्लङ्कयस्व
श्लङ्कयेथाम्
श्लङ्कयध्वम्
उत्तम
श्लङ्कयै
श्लङ्कयावहै
श्लङ्कयामहै