श्लङ्क् + णिच् धातुरूपाणि - श्लकिँ गतौ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
श्लङ्कयतात् / श्लङ्कयताद् / श्लङ्कयतु
श्लङ्कयताम्
श्लङ्कयन्तु
मध्यम
श्लङ्कयतात् / श्लङ्कयताद् / श्लङ्कय
श्लङ्कयतम्
श्लङ्कयत
उत्तम
श्लङ्कयानि
श्लङ्कयाव
श्लङ्कयाम