श्लङ्क् + णिच् धातुरूपाणि - श्लकिँ गतौ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अशश्लङ्कत् / अशश्लङ्कद्
अशश्लङ्कताम्
अशश्लङ्कन्
मध्यम
अशश्लङ्कः
अशश्लङ्कतम्
अशश्लङ्कत
उत्तम
अशश्लङ्कम्
अशश्लङ्काव
अशश्लङ्काम