श्लङ्क् + णिच् धातुरूपाणि - श्लकिँ गतौ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
श्लङ्कयाञ्चक्रे / श्लङ्कयांचक्रे / श्लङ्कयाम्बभूव / श्लङ्कयांबभूव / श्लङ्कयामास
श्लङ्कयाञ्चक्राते / श्लङ्कयांचक्राते / श्लङ्कयाम्बभूवतुः / श्लङ्कयांबभूवतुः / श्लङ्कयामासतुः
श्लङ्कयाञ्चक्रिरे / श्लङ्कयांचक्रिरे / श्लङ्कयाम्बभूवुः / श्लङ्कयांबभूवुः / श्लङ्कयामासुः
मध्यम
श्लङ्कयाञ्चकृषे / श्लङ्कयांचकृषे / श्लङ्कयाम्बभूविथ / श्लङ्कयांबभूविथ / श्लङ्कयामासिथ
श्लङ्कयाञ्चक्राथे / श्लङ्कयांचक्राथे / श्लङ्कयाम्बभूवथुः / श्लङ्कयांबभूवथुः / श्लङ्कयामासथुः
श्लङ्कयाञ्चकृढ्वे / श्लङ्कयांचकृढ्वे / श्लङ्कयाम्बभूव / श्लङ्कयांबभूव / श्लङ्कयामास
उत्तम
श्लङ्कयाञ्चक्रे / श्लङ्कयांचक्रे / श्लङ्कयाम्बभूव / श्लङ्कयांबभूव / श्लङ्कयामास
श्लङ्कयाञ्चकृवहे / श्लङ्कयांचकृवहे / श्लङ्कयाम्बभूविव / श्लङ्कयांबभूविव / श्लङ्कयामासिव
श्लङ्कयाञ्चकृमहे / श्लङ्कयांचकृमहे / श्लङ्कयाम्बभूविम / श्लङ्कयांबभूविम / श्लङ्कयामासिम