श्लङ्क् + णिच् धातुरूपाणि - श्लकिँ गतौ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
श्लङ्कयाञ्चक्रे / श्लङ्कयांचक्रे / श्लङ्कयाम्बभूवे / श्लङ्कयांबभूवे / श्लङ्कयामाहे
श्लङ्कयाञ्चक्राते / श्लङ्कयांचक्राते / श्लङ्कयाम्बभूवाते / श्लङ्कयांबभूवाते / श्लङ्कयामासाते
श्लङ्कयाञ्चक्रिरे / श्लङ्कयांचक्रिरे / श्लङ्कयाम्बभूविरे / श्लङ्कयांबभूविरे / श्लङ्कयामासिरे
मध्यम
श्लङ्कयाञ्चकृषे / श्लङ्कयांचकृषे / श्लङ्कयाम्बभूविषे / श्लङ्कयांबभूविषे / श्लङ्कयामासिषे
श्लङ्कयाञ्चक्राथे / श्लङ्कयांचक्राथे / श्लङ्कयाम्बभूवाथे / श्लङ्कयांबभूवाथे / श्लङ्कयामासाथे
श्लङ्कयाञ्चकृढ्वे / श्लङ्कयांचकृढ्वे / श्लङ्कयाम्बभूविध्वे / श्लङ्कयांबभूविध्वे / श्लङ्कयाम्बभूविढ्वे / श्लङ्कयांबभूविढ्वे / श्लङ्कयामासिध्वे
उत्तम
श्लङ्कयाञ्चक्रे / श्लङ्कयांचक्रे / श्लङ्कयाम्बभूवे / श्लङ्कयांबभूवे / श्लङ्कयामाहे
श्लङ्कयाञ्चकृवहे / श्लङ्कयांचकृवहे / श्लङ्कयाम्बभूविवहे / श्लङ्कयांबभूविवहे / श्लङ्कयामासिवहे
श्लङ्कयाञ्चकृमहे / श्लङ्कयांचकृमहे / श्लङ्कयाम्बभूविमहे / श्लङ्कयांबभूविमहे / श्लङ्कयामासिमहे