श्लङ्क् + णिच् धातुरूपाणि - श्लकिँ गतौ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
श्लङ्कयिष्यति
श्लङ्कयिष्यतः
श्लङ्कयिष्यन्ति
मध्यम
श्लङ्कयिष्यसि
श्लङ्कयिष्यथः
श्लङ्कयिष्यथ
उत्तम
श्लङ्कयिष्यामि
श्लङ्कयिष्यावः
श्लङ्कयिष्यामः