श्लङ्क् + णिच् धातुरूपाणि - श्लकिँ गतौ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अशश्लङ्कत
अशश्लङ्केताम्
अशश्लङ्कन्त
मध्यम
अशश्लङ्कथाः
अशश्लङ्केथाम्
अशश्लङ्कध्वम्
उत्तम
अशश्लङ्के
अशश्लङ्कावहि
अशश्लङ्कामहि