श्लङ्क् + णिच् धातुरूपाणि - श्लकिँ गतौ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अश्लङ्कयत् / अश्लङ्कयद्
अश्लङ्कयताम्
अश्लङ्कयन्
मध्यम
अश्लङ्कयः
अश्लङ्कयतम्
अश्लङ्कयत
उत्तम
अश्लङ्कयम्
अश्लङ्कयाव
अश्लङ्कयाम