श्लङ्क् + णिच् धातुरूपाणि - श्लकिँ गतौ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
श्लङ्कयिषीष्ट
श्लङ्कयिषीयास्ताम्
श्लङ्कयिषीरन्
मध्यम
श्लङ्कयिषीष्ठाः
श्लङ्कयिषीयास्थाम्
श्लङ्कयिषीढ्वम् / श्लङ्कयिषीध्वम्
उत्तम
श्लङ्कयिषीय
श्लङ्कयिषीवहि
श्लङ्कयिषीमहि