कृदन्तरूपाणि - सु + विच् - विचिँर् पृथग्भावे - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुवेचनम्
अनीयर्
सुवेचनीयः - सुवेचनीया
ण्वुल्
सुवेचकः - सुवेचिका
तुमुँन्
सुवेक्तुम्
तव्य
सुवेक्तव्यः - सुवेक्तव्या
तृच्
सुवेक्ता - सुवेक्त्री
ल्यप्
सुविच्य
क्तवतुँ
सुविक्तवान् - सुविक्तवती
क्त
सुविक्तः - सुविक्ता
शतृँ
सुविञ्चन् - सुविञ्चती
शानच्
सुविञ्चानः - सुविञ्चाना
ण्यत्
सुवेक्यः - सुवेक्या
घञ्
सुवेकः
सुविचः - सुविचा
क्तिन्
सुविक्तिः


सनादि प्रत्ययाः

उपसर्गाः