कृदन्तरूपाणि - प्र + वि + विच् - विचिँर् पृथग्भावे - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रविवेचनम्
अनीयर्
प्रविवेचनीयः - प्रविवेचनीया
ण्वुल्
प्रविवेचकः - प्रविवेचिका
तुमुँन्
प्रविवेक्तुम्
तव्य
प्रविवेक्तव्यः - प्रविवेक्तव्या
तृच्
प्रविवेक्ता - प्रविवेक्त्री
ल्यप्
प्रविविच्य
क्तवतुँ
प्रविविक्तवान् - प्रविविक्तवती
क्त
प्रविविक्तः - प्रविविक्ता
शतृँ
प्रविविञ्चन् - प्रविविञ्चती
शानच्
प्रविविञ्चानः - प्रविविञ्चाना
ण्यत्
प्रविवेक्यः - प्रविवेक्या
घञ्
प्रविवेकः
प्रविविचः - प्रविविचा
क्तिन्
प्रविविक्तिः


सनादि प्रत्ययाः

उपसर्गाः