कृदन्तरूपाणि - परा + विच् - विचिँर् पृथग्भावे - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परावेचनम्
अनीयर्
परावेचनीयः - परावेचनीया
ण्वुल्
परावेचकः - परावेचिका
तुमुँन्
परावेक्तुम्
तव्य
परावेक्तव्यः - परावेक्तव्या
तृच्
परावेक्ता - परावेक्त्री
ल्यप्
पराविच्य
क्तवतुँ
पराविक्तवान् - पराविक्तवती
क्त
पराविक्तः - पराविक्ता
शतृँ
पराविञ्चन् - पराविञ्चती
शानच्
पराविञ्चानः - पराविञ्चाना
ण्यत्
परावेक्यः - परावेक्या
घञ्
परावेकः
पराविचः - पराविचा
क्तिन्
पराविक्तिः


सनादि प्रत्ययाः

उपसर्गाः