कृदन्तरूपाणि - अभि + विच् - विचिँर् पृथग्भावे - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिवेचनम्
अनीयर्
अभिवेचनीयः - अभिवेचनीया
ण्वुल्
अभिवेचकः - अभिवेचिका
तुमुँन्
अभिवेक्तुम्
तव्य
अभिवेक्तव्यः - अभिवेक्तव्या
तृच्
अभिवेक्ता - अभिवेक्त्री
ल्यप्
अभिविच्य
क्तवतुँ
अभिविक्तवान् - अभिविक्तवती
क्त
अभिविक्तः - अभिविक्ता
शतृँ
अभिविञ्चन् - अभिविञ्चती
शानच्
अभिविञ्चानः - अभिविञ्चाना
ण्यत्
अभिवेक्यः - अभिवेक्या
घञ्
अभिवेकः
अभिविचः - अभिविचा
क्तिन्
अभिविक्तिः


सनादि प्रत्ययाः

उपसर्गाः