कृदन्तरूपाणि - वि + विच् - विचिँर् पृथग्भावे - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विवेचनम्
अनीयर्
विवेचनीयः - विवेचनीया
ण्वुल्
विवेचकः - विवेचिका
तुमुँन्
विवेक्तुम्
तव्य
विवेक्तव्यः - विवेक्तव्या
तृच्
विवेक्ता - विवेक्त्री
ल्यप्
विविच्य
क्तवतुँ
विविक्तवान् - विविक्तवती
क्त
विविक्तः - विविक्ता
शतृँ
विविञ्चन् - विविञ्चती
शानच्
विविञ्चानः - विविञ्चाना
ण्यत्
विवेक्यः - विवेक्या
घञ्
विवेकः
विविचः - विविचा
क्तिन्
विविक्तिः


सनादि प्रत्ययाः

उपसर्गाः