कृदन्तरूपाणि - उत् + विच् - विचिँर् पृथग्भावे - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उद्वेचनम्
अनीयर्
उद्वेचनीयः - उद्वेचनीया
ण्वुल्
उद्वेचकः - उद्वेचिका
तुमुँन्
उद्वेक्तुम्
तव्य
उद्वेक्तव्यः - उद्वेक्तव्या
तृच्
उद्वेक्ता - उद्वेक्त्री
ल्यप्
उद्विच्य
क्तवतुँ
उद्विक्तवान् - उद्विक्तवती
क्त
उद्विक्तः - उद्विक्ता
शतृँ
उद्विञ्चन् - उद्विञ्चती
शानच्
उद्विञ्चानः - उद्विञ्चाना
ण्यत्
उद्वेक्यः - उद्वेक्या
घञ्
उद्वेकः
उद्विचः - उद्विचा
क्तिन्
उद्विक्तिः


सनादि प्रत्ययाः

उपसर्गाः