कृदन्तरूपाणि - सम् + विच् - विचिँर् पृथग्भावे - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सव्ँवेचनम् / संवेचनम्
अनीयर्
सव्ँवेचनीयः / संवेचनीयः - सव्ँवेचनीया / संवेचनीया
ण्वुल्
सव्ँवेचकः / संवेचकः - सव्ँवेचिका / संवेचिका
तुमुँन्
सव्ँवेक्तुम् / संवेक्तुम्
तव्य
सव्ँवेक्तव्यः / संवेक्तव्यः - सव्ँवेक्तव्या / संवेक्तव्या
तृच्
सव्ँवेक्ता / संवेक्ता - सव्ँवेक्त्री / संवेक्त्री
ल्यप्
सव्ँविच्य / संविच्य
क्तवतुँ
सव्ँविक्तवान् / संविक्तवान् - सव्ँविक्तवती / संविक्तवती
क्त
सव्ँविक्तः / संविक्तः - सव्ँविक्ता / संविक्ता
शतृँ
सव्ँविञ्चन् / संविञ्चन् - सव्ँविञ्चती / संविञ्चती
शानच्
सव्ँविञ्चानः / संविञ्चानः - सव्ँविञ्चाना / संविञ्चाना
ण्यत्
सव्ँवेक्यः / संवेक्यः - सव्ँवेक्या / संवेक्या
घञ्
सव्ँवेकः / संवेकः
सव्ँविचः / संविचः - सव्ँविचा / संविचा
क्तिन्
सव्ँविक्तिः / संविक्तिः


सनादि प्रत्ययाः

उपसर्गाः