कृदन्तरूपाणि - अव + विच् - विचिँर् पृथग्भावे - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अववेचनम्
अनीयर्
अववेचनीयः - अववेचनीया
ण्वुल्
अववेचकः - अववेचिका
तुमुँन्
अववेक्तुम्
तव्य
अववेक्तव्यः - अववेक्तव्या
तृच्
अववेक्ता - अववेक्त्री
ल्यप्
अवविच्य
क्तवतुँ
अवविक्तवान् - अवविक्तवती
क्त
अवविक्तः - अवविक्ता
शतृँ
अवविञ्चन् - अवविञ्चती
शानच्
अवविञ्चानः - अवविञ्चाना
ण्यत्
अववेक्यः - अववेक्या
घञ्
अववेकः
अवविचः - अवविचा
क्तिन्
अवविक्तिः


सनादि प्रत्ययाः

उपसर्गाः