कृदन्तरूपाणि - उप + विच् - विचिँर् पृथग्भावे - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपवेचनम्
अनीयर्
उपवेचनीयः - उपवेचनीया
ण्वुल्
उपवेचकः - उपवेचिका
तुमुँन्
उपवेक्तुम्
तव्य
उपवेक्तव्यः - उपवेक्तव्या
तृच्
उपवेक्ता - उपवेक्त्री
ल्यप्
उपविच्य
क्तवतुँ
उपविक्तवान् - उपविक्तवती
क्त
उपविक्तः - उपविक्ता
शतृँ
उपविञ्चन् - उपविञ्चती
शानच्
उपविञ्चानः - उपविञ्चाना
ण्यत्
उपवेक्यः - उपवेक्या
घञ्
उपवेकः
उपविचः - उपविचा
क्तिन्
उपविक्तिः


सनादि प्रत्ययाः

उपसर्गाः