कृदन्तरूपाणि - अपि + विच् - विचिँर् पृथग्भावे - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिवेचनम्
अनीयर्
अपिवेचनीयः - अपिवेचनीया
ण्वुल्
अपिवेचकः - अपिवेचिका
तुमुँन्
अपिवेक्तुम्
तव्य
अपिवेक्तव्यः - अपिवेक्तव्या
तृच्
अपिवेक्ता - अपिवेक्त्री
ल्यप्
अपिविच्य
क्तवतुँ
अपिविक्तवान् - अपिविक्तवती
क्त
अपिविक्तः - अपिविक्ता
शतृँ
अपिविञ्चन् - अपिविञ्चती
शानच्
अपिविञ्चानः - अपिविञ्चाना
ण्यत्
अपिवेक्यः - अपिवेक्या
घञ्
अपिवेकः
अपिविचः - अपिविचा
क्तिन्
अपिविक्तिः


सनादि प्रत्ययाः

उपसर्गाः