कृदन्तरूपाणि - परि + विच् - विचिँर् पृथग्भावे - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिवेचनम्
अनीयर्
परिवेचनीयः - परिवेचनीया
ण्वुल्
परिवेचकः - परिवेचिका
तुमुँन्
परिवेक्तुम्
तव्य
परिवेक्तव्यः - परिवेक्तव्या
तृच्
परिवेक्ता - परिवेक्त्री
ल्यप्
परिविच्य
क्तवतुँ
परिविक्तवान् - परिविक्तवती
क्त
परिविक्तः - परिविक्ता
शतृँ
परिविञ्चन् - परिविञ्चती
शानच्
परिविञ्चानः - परिविञ्चाना
ण्यत्
परिवेक्यः - परिवेक्या
घञ्
परिवेकः
परिविचः - परिविचा
क्तिन्
परिविक्तिः


सनादि प्रत्ययाः

उपसर्गाः