कृदन्तरूपाणि - अप + विच् - विचिँर् पृथग्भावे - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपवेचनम्
अनीयर्
अपवेचनीयः - अपवेचनीया
ण्वुल्
अपवेचकः - अपवेचिका
तुमुँन्
अपवेक्तुम्
तव्य
अपवेक्तव्यः - अपवेक्तव्या
तृच्
अपवेक्ता - अपवेक्त्री
ल्यप्
अपविच्य
क्तवतुँ
अपविक्तवान् - अपविक्तवती
क्त
अपविक्तः - अपविक्ता
शतृँ
अपविञ्चन् - अपविञ्चती
शानच्
अपविञ्चानः - अपविञ्चाना
ण्यत्
अपवेक्यः - अपवेक्या
घञ्
अपवेकः
अपविचः - अपविचा
क्तिन्
अपविक्तिः


सनादि प्रत्ययाः

उपसर्गाः