कृदन्तरूपाणि - दुर् + विच् - विचिँर् पृथग्भावे - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्वेचनम्
अनीयर्
दुर्वेचनीयः - दुर्वेचनीया
ण्वुल्
दुर्वेचकः - दुर्वेचिका
तुमुँन्
दुर्वेक्तुम्
तव्य
दुर्वेक्तव्यः - दुर्वेक्तव्या
तृच्
दुर्वेक्ता - दुर्वेक्त्री
ल्यप्
दुर्विच्य
क्तवतुँ
दुर्विक्तवान् - दुर्विक्तवती
क्त
दुर्विक्तः - दुर्विक्ता
शतृँ
दुर्विञ्चन् - दुर्विञ्चती
शानच्
दुर्विञ्चानः - दुर्विञ्चाना
ण्यत्
दुर्वेक्यः - दुर्वेक्या
घञ्
दुर्वेकः
दुर्विचः - दुर्विचा
क्तिन्
दुर्विक्तिः


सनादि प्रत्ययाः

उपसर्गाः