कृदन्तरूपाणि - आङ् + विच् - विचिँर् पृथग्भावे - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आवेचनम्
अनीयर्
आवेचनीयः - आवेचनीया
ण्वुल्
आवेचकः - आवेचिका
तुमुँन्
आवेक्तुम्
तव्य
आवेक्तव्यः - आवेक्तव्या
तृच्
आवेक्ता - आवेक्त्री
ल्यप्
आविच्य
क्तवतुँ
आविक्तवान् - आविक्तवती
क्त
आविक्तः - आविक्ता
शतृँ
आविञ्चन् - आविञ्चती
शानच्
आविञ्चानः - आविञ्चाना
ण्यत्
आवेक्यः - आवेक्या
घञ्
आवेकः
आविचः - आविचा
क्तिन्
आविक्तिः


सनादि प्रत्ययाः

उपसर्गाः