कृदन्तरूपाणि - प्र + विच् - विचिँर् पृथग्भावे - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रवेचनम्
अनीयर्
प्रवेचनीयः - प्रवेचनीया
ण्वुल्
प्रवेचकः - प्रवेचिका
तुमुँन्
प्रवेक्तुम्
तव्य
प्रवेक्तव्यः - प्रवेक्तव्या
तृच्
प्रवेक्ता - प्रवेक्त्री
ल्यप्
प्रविच्य
क्तवतुँ
प्रविक्तवान् - प्रविक्तवती
क्त
प्रविक्तः - प्रविक्ता
शतृँ
प्रविञ्चन् - प्रविञ्चती
शानच्
प्रविञ्चानः - प्रविञ्चाना
ण्यत्
प्रवेक्यः - प्रवेक्या
घञ्
प्रवेकः
प्रविचः - प्रविचा
क्तिन्
प्रविक्तिः


सनादि प्रत्ययाः

उपसर्गाः