कृदन्तरूपाणि - नि + विच् - विचिँर् पृथग्भावे - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निवेचनम्
अनीयर्
निवेचनीयः - निवेचनीया
ण्वुल्
निवेचकः - निवेचिका
तुमुँन्
निवेक्तुम्
तव्य
निवेक्तव्यः - निवेक्तव्या
तृच्
निवेक्ता - निवेक्त्री
ल्यप्
निविच्य
क्तवतुँ
निविक्तवान् - निविक्तवती
क्त
निविक्तः - निविक्ता
शतृँ
निविञ्चन् - निविञ्चती
शानच्
निविञ्चानः - निविञ्चाना
ण्यत्
निवेक्यः - निवेक्या
घञ्
निवेकः
निविचः - निविचा
क्तिन्
निविक्तिः


सनादि प्रत्ययाः

उपसर्गाः