कृदन्तरूपाणि - प्रति + विच् - विचिँर् पृथग्भावे - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिवेचनम्
अनीयर्
प्रतिवेचनीयः - प्रतिवेचनीया
ण्वुल्
प्रतिवेचकः - प्रतिवेचिका
तुमुँन्
प्रतिवेक्तुम्
तव्य
प्रतिवेक्तव्यः - प्रतिवेक्तव्या
तृच्
प्रतिवेक्ता - प्रतिवेक्त्री
ल्यप्
प्रतिविच्य
क्तवतुँ
प्रतिविक्तवान् - प्रतिविक्तवती
क्त
प्रतिविक्तः - प्रतिविक्ता
शतृँ
प्रतिविञ्चन् - प्रतिविञ्चती
शानच्
प्रतिविञ्चानः - प्रतिविञ्चाना
ण्यत्
प्रतिवेक्यः - प्रतिवेक्या
घञ्
प्रतिवेकः
प्रतिविचः - प्रतिविचा
क्तिन्
प्रतिविक्तिः


सनादि प्रत्ययाः

उपसर्गाः