कृदन्तरूपाणि - विच् - विचिँर् पृथग्भावे - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
वेचनम्
अनीयर्
वेचनीयः - वेचनीया
ण्वुल्
वेचकः - वेचिका
तुमुँन्
वेक्तुम्
तव्य
वेक्तव्यः - वेक्तव्या
तृच्
वेक्ता - वेक्त्री
क्त्वा
विक्त्वा
क्तवतुँ
विक्तवान् - विक्तवती
क्त
विक्तः - विक्ता
शतृँ
विञ्चन् - विञ्चती
शानच्
विञ्चानः - विञ्चाना
ण्यत्
वेक्यः - वेक्या
घञ्
वेकः
विचः - विचा
क्तिन्
विक्तिः


सनादि प्रत्ययाः

उपसर्गाः