कृदन्तरूपाणि - निर् + विच् - विचिँर् पृथग्भावे - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्वेचनम्
अनीयर्
निर्वेचनीयः - निर्वेचनीया
ण्वुल्
निर्वेचकः - निर्वेचिका
तुमुँन्
निर्वेक्तुम्
तव्य
निर्वेक्तव्यः - निर्वेक्तव्या
तृच्
निर्वेक्ता - निर्वेक्त्री
ल्यप्
निर्विच्य
क्तवतुँ
निर्विक्तवान् - निर्विक्तवती
क्त
निर्विक्तः - निर्विक्ता
शतृँ
निर्विञ्चन् - निर्विञ्चती
शानच्
निर्विञ्चानः - निर्विञ्चाना
ण्यत्
निर्वेक्यः - निर्वेक्या
घञ्
निर्वेकः
निर्विचः - निर्विचा
क्तिन्
निर्विक्तिः


सनादि प्रत्ययाः

उपसर्गाः