कृदन्तरूपाणि - अनु + विच् - विचिँर् पृथग्भावे - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुवेचनम्
अनीयर्
अनुवेचनीयः - अनुवेचनीया
ण्वुल्
अनुवेचकः - अनुवेचिका
तुमुँन्
अनुवेक्तुम्
तव्य
अनुवेक्तव्यः - अनुवेक्तव्या
तृच्
अनुवेक्ता - अनुवेक्त्री
ल्यप्
अनुविच्य
क्तवतुँ
अनुविक्तवान् - अनुविक्तवती
क्त
अनुविक्तः - अनुविक्ता
शतृँ
अनुविञ्चन् - अनुविञ्चती
शानच्
अनुविञ्चानः - अनुविञ्चाना
ण्यत्
अनुवेक्यः - अनुवेक्या
घञ्
अनुवेकः
अनुविचः - अनुविचा
क्तिन्
अनुविक्तिः


सनादि प्रत्ययाः

उपसर्गाः