कृदन्तरूपाणि - सु + रच - रच प्रतियत्ने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुरचनम्
अनीयर्
सुरचनीयः - सुरचनीया
ण्वुल्
सुरचकः - सुरचिका
तुमुँन्
सुरचयितुम्
तव्य
सुरचयितव्यः - सुरचयितव्या
तृच्
सुरचयिता - सुरचयित्री
ल्यप्
सुरचय्य
क्तवतुँ
सुरचितवान् - सुरचितवती
क्त
सुरचितः - सुरचिता
शतृँ
सुरचयन् - सुरचयन्ती
शानच्
सुरचयमानः - सुरचयमाना
यत्
सुरच्यः - सुरच्या
अच्
सुरचः - सुरचा
युच्
सुरचना


सनादि प्रत्ययाः

उपसर्गाः