कृदन्तरूपाणि - रच - रच प्रतियत्ने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
रचनम्
अनीयर्
रचनीयः - रचनीया
ण्वुल्
रचकः - रचिका
तुमुँन्
रचयितुम्
तव्य
रचयितव्यः - रचयितव्या
तृच्
रचयिता - रचयित्री
क्त्वा
रचयित्वा
क्तवतुँ
रचितवान् - रचितवती
क्त
रचितः - रचिता
शतृँ
रचयन् - रचयन्ती
शानच्
रचयमानः - रचयमाना
यत्
रच्यः - रच्या
अच्
रचः - रचा
युच्
रचना


सनादि प्रत्ययाः

उपसर्गाः