कृदन्तरूपाणि - अप + रच - रच प्रतियत्ने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपरचनम्
अनीयर्
अपरचनीयः - अपरचनीया
ण्वुल्
अपरचकः - अपरचिका
तुमुँन्
अपरचयितुम्
तव्य
अपरचयितव्यः - अपरचयितव्या
तृच्
अपरचयिता - अपरचयित्री
ल्यप्
अपरचय्य
क्तवतुँ
अपरचितवान् - अपरचितवती
क्त
अपरचितः - अपरचिता
शतृँ
अपरचयन् - अपरचयन्ती
शानच्
अपरचयमानः - अपरचयमाना
यत्
अपरच्यः - अपरच्या
अच्
अपरचः - अपरचा
युच्
अपरचना


सनादि प्रत्ययाः

उपसर्गाः