कृदन्तरूपाणि - अधि + रच - रच प्रतियत्ने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिरचनम्
अनीयर्
अधिरचनीयः - अधिरचनीया
ण्वुल्
अधिरचकः - अधिरचिका
तुमुँन्
अधिरचयितुम्
तव्य
अधिरचयितव्यः - अधिरचयितव्या
तृच्
अधिरचयिता - अधिरचयित्री
ल्यप्
अधिरचय्य
क्तवतुँ
अधिरचितवान् - अधिरचितवती
क्त
अधिरचितः - अधिरचिता
शतृँ
अधिरचयन् - अधिरचयन्ती
शानच्
अधिरचयमानः - अधिरचयमाना
यत्
अधिरच्यः - अधिरच्या
अच्
अधिरचः - अधिरचा
युच्
अधिरचना


सनादि प्रत्ययाः

उपसर्गाः