कृदन्तरूपाणि - सम् + रच - रच प्रतियत्ने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
संरचनम्
अनीयर्
संरचनीयः - संरचनीया
ण्वुल्
संरचकः - संरचिका
तुमुँन्
संरचयितुम्
तव्य
संरचयितव्यः - संरचयितव्या
तृच्
संरचयिता - संरचयित्री
ल्यप्
संरचय्य
क्तवतुँ
संरचितवान् - संरचितवती
क्त
संरचितः - संरचिता
शतृँ
संरचयन् - संरचयन्ती
शानच्
संरचयमानः - संरचयमाना
यत्
संरच्यः - संरच्या
अच्
संरचः - संरचा
युच्
संरचना


सनादि प्रत्ययाः

उपसर्गाः