कृदन्तरूपाणि - अपि + रच - रच प्रतियत्ने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिरचनम्
अनीयर्
अपिरचनीयः - अपिरचनीया
ण्वुल्
अपिरचकः - अपिरचिका
तुमुँन्
अपिरचयितुम्
तव्य
अपिरचयितव्यः - अपिरचयितव्या
तृच्
अपिरचयिता - अपिरचयित्री
ल्यप्
अपिरचय्य
क्तवतुँ
अपिरचितवान् - अपिरचितवती
क्त
अपिरचितः - अपिरचिता
शतृँ
अपिरचयन् - अपिरचयन्ती
शानच्
अपिरचयमानः - अपिरचयमाना
यत्
अपिरच्यः - अपिरच्या
अच्
अपिरचः - अपिरचा
युच्
अपिरचना


सनादि प्रत्ययाः

उपसर्गाः