कृदन्तरूपाणि - उप + रच - रच प्रतियत्ने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपरचनम्
अनीयर्
उपरचनीयः - उपरचनीया
ण्वुल्
उपरचकः - उपरचिका
तुमुँन्
उपरचयितुम्
तव्य
उपरचयितव्यः - उपरचयितव्या
तृच्
उपरचयिता - उपरचयित्री
ल्यप्
उपरचय्य
क्तवतुँ
उपरचितवान् - उपरचितवती
क्त
उपरचितः - उपरचिता
शतृँ
उपरचयन् - उपरचयन्ती
शानच्
उपरचयमानः - उपरचयमाना
यत्
उपरच्यः - उपरच्या
अच्
उपरचः - उपरचा
युच्
उपरचना


सनादि प्रत्ययाः

उपसर्गाः