कृदन्तरूपाणि - दुस् + रच - रच प्रतियत्ने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दूरचनम्
अनीयर्
दूरचनीयः - दूरचनीया
ण्वुल्
दूरचकः - दूरचिका
तुमुँन्
दूरचयितुम्
तव्य
दूरचयितव्यः - दूरचयितव्या
तृच्
दूरचयिता - दूरचयित्री
ल्यप्
दूरचय्य
क्तवतुँ
दूरचितवान् - दूरचितवती
क्त
दूरचितः - दूरचिता
शतृँ
दूरचयन् - दूरचयन्ती
शानच्
दूरचयमानः - दूरचयमाना
यत्
दूरच्यः - दूरच्या
अच्
दूरचः - दूरचा
युच्
दूरचना


सनादि प्रत्ययाः

उपसर्गाः