कृदन्तरूपाणि - वि + रच - रच प्रतियत्ने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विरचनम्
अनीयर्
विरचनीयः - विरचनीया
ण्वुल्
विरचकः - विरचिका
तुमुँन्
विरचयितुम्
तव्य
विरचयितव्यः - विरचयितव्या
तृच्
विरचयिता - विरचयित्री
ल्यप्
विरचय्य
क्तवतुँ
विरचितवान् - विरचितवती
क्त
विरचितः - विरचिता
शतृँ
विरचयन् - विरचयन्ती
शानच्
विरचयमानः - विरचयमाना
यत्
विरच्यः - विरच्या
अच्
विरचः - विरचा
युच्
विरचना


सनादि प्रत्ययाः

उपसर्गाः