कृदन्तरूपाणि - प्र + रच - रच प्रतियत्ने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्ररचनम्
अनीयर्
प्ररचनीयः - प्ररचनीया
ण्वुल्
प्ररचकः - प्ररचिका
तुमुँन्
प्ररचयितुम्
तव्य
प्ररचयितव्यः - प्ररचयितव्या
तृच्
प्ररचयिता - प्ररचयित्री
ल्यप्
प्ररचय्य
क्तवतुँ
प्ररचितवान् - प्ररचितवती
क्त
प्ररचितः - प्ररचिता
शतृँ
प्ररचयन् - प्ररचयन्ती
शानच्
प्ररचयमानः - प्ररचयमाना
यत्
प्ररच्यः - प्ररच्या
अच्
प्ररचः - प्ररचा
युच्
प्ररचना


सनादि प्रत्ययाः

उपसर्गाः