कृदन्तरूपाणि - अव + रच - रच प्रतियत्ने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवरचनम्
अनीयर्
अवरचनीयः - अवरचनीया
ण्वुल्
अवरचकः - अवरचिका
तुमुँन्
अवरचयितुम्
तव्य
अवरचयितव्यः - अवरचयितव्या
तृच्
अवरचयिता - अवरचयित्री
ल्यप्
अवरचय्य
क्तवतुँ
अवरचितवान् - अवरचितवती
क्त
अवरचितः - अवरचिता
शतृँ
अवरचयन् - अवरचयन्ती
शानच्
अवरचयमानः - अवरचयमाना
यत्
अवरच्यः - अवरच्या
अच्
अवरचः - अवरचा
युच्
अवरचना


सनादि प्रत्ययाः

उपसर्गाः